bhairav kavach Secrets
Wiki Article
मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा
ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।
अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।
सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥
ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ
एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् here ॥ ३॥
डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।
हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥
॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥
भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।
रणेषु चातिघोरेषु महामृत्यु भयेषु च।।
चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥