bhairav kavach Secrets

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

 

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् here ॥ ३॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥



भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page